Original

आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् ।त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥ २९ ॥

Segmented

आसन्न् एते पुरा राजन् ते कर्मकरा दृढम् त्वाम् एव अद्य युयुत्सन्ते पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
आसन्न् अस् pos=v,p=3,n=p,l=lan
एते एतद् pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
कर्मकरा कर्मकर pos=n,g=m,c=1,n=p
दृढम् दृढम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
अद्य अद्य pos=i
युयुत्सन्ते युयुत्स् pos=v,p=3,n=p,l=lat
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s