Original

किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना ।स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ॥ २८ ॥

Segmented

किरात-राजः यान् प्रादाद् गृहीतः सव्यसाचिना सु अलंकृतान् तथा प्रेष्यान् इच्छञ् जीवितम् आत्मनः

Analysis

Word Lemma Parse
किरात किरात pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
यान् यद् pos=n,g=m,c=2,n=p
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
सु सु pos=i
अलंकृतान् अलंकृ pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
इच्छञ् इष् pos=va,g=m,c=1,n=s,f=part
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s