Original

यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च ।प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान् ॥ २७ ॥

Segmented

यान् तु एतान् अपरान् राजन् नागान् सप्त-शतानि च प्रेक्षसे वर्म-संछन्नान् किरातैः समधिष्ठितान्

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
तु तु pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
अपरान् अपर pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नागान् नाग pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
प्रेक्षसे प्रेक्ष् pos=v,p=2,n=s,l=lat
वर्म वर्मन् pos=n,comp=y
संछन्नान् संछद् pos=va,g=m,c=2,n=p,f=part
किरातैः किरात pos=n,g=m,c=3,n=p
समधिष्ठितान् समधिष्ठा pos=va,g=m,c=2,n=p,f=part