Original

ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः ।मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥ २५ ॥

Segmented

ते न क्षता न च श्रान्ता दृढ-आवरण-कार्मुकाः मद्-अर्थम् विष्ठिता नूनम् धार्तराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
क्षता क्षन् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
श्रान्ता श्रम् pos=va,g=m,c=1,n=p,f=part
दृढ दृढ pos=a,comp=y
आवरण आवरण pos=n,comp=y
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विष्ठिता विष्ठा pos=va,g=m,c=1,n=p,f=part
नूनम् नूनम् pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s