Original

सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः ।तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥ २४ ॥

Segmented

सततम् प्रिय-कामाः च कर्णस्य एते वशे स्थिताः तस्य एव वचनाद् राजन् निवृत्ताः श्वेतवाहनात्

Analysis

Word Lemma Parse
सततम् सततम् pos=i
प्रिय प्रिय pos=a,comp=y
कामाः काम pos=n,g=m,c=1,n=p
pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
वशे वश pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
श्वेतवाहनात् श्वेतवाहन pos=n,g=m,c=5,n=s