Original

कर्णेन विजिता राजन्दुःशासनमनुव्रताः ।एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥ २३ ॥

Segmented

कर्णेन विजिता राजन् दुःशासनम् अनुव्रताः एतान् तु वासुदेवो ऽपि रथ-उदारान् प्रशंसति

Analysis

Word Lemma Parse
कर्णेन कर्ण pos=n,g=m,c=3,n=s
विजिता विजि pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
तु तु pos=i
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथ रथ pos=n,comp=y
उदारान् उदार pos=a,g=m,c=2,n=p
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat