Original

शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् ।नित्यं च समरे राजन्विजिगीषन्ति मानवान् ॥ २२ ॥

Segmented

शूरासः च कृतविद्याः च स्पर्धन्ते च परस्परम् नित्यम् च समरे राजन् विजिगीषन्ति मानवान्

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
कृतविद्याः कृतविद्य pos=a,g=m,c=1,n=p
pos=i
स्पर्धन्ते स्पृध् pos=v,p=3,n=p,l=lat
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विजिगीषन्ति विजिगीष् pos=v,p=3,n=p,l=lat
मानवान् मानव pos=n,g=m,c=2,n=p