Original

गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा ।खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः ॥ २१ ॥

Segmented

गदा-युद्ध-विशेष-ज्ञाः नियुद्ध-कुशलाः तथा खड्ग-प्रहरणे युक्ताः संपाते च असि-चर्मन्

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशेष विशेष pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
नियुद्ध नियुद्ध pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
तथा तथा pos=i
खड्ग खड्ग pos=n,comp=y
प्रहरणे प्रहरण pos=n,g=n,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
संपाते सम्पात pos=n,g=m,c=7,n=s
pos=i
असि असि pos=n,comp=y
चर्मन् चर्मन् pos=n,g=n,c=6,n=d