Original

रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते ।धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥ २० ॥

Segmented

रथेषु अस्त्रेषु निपुणा नागेषु च विशाम् पते धनुर्वेदे गताः पारम् मुष्टि-युद्धे च कोविदाः

Analysis

Word Lemma Parse
रथेषु रथ pos=n,g=m,c=7,n=p
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
निपुणा निपुण pos=a,g=m,c=1,n=p
नागेषु नाग pos=n,g=m,c=7,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
पारम् पार pos=n,g=n,c=2,n=s
मुष्टि मुष्टि pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
कोविदाः कोविद pos=a,g=m,c=1,n=p