Original

अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः ।न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ॥ २ ॥

Segmented

अपवादम् हि आत्मनः च लोकाद् रक्षन् विशेषतः न माम् भीत इति ब्रूयुः आयान्तम् फल्गुनम् प्रति

Analysis

Word Lemma Parse
अपवादम् अपवाद pos=n,g=m,c=2,n=s
हि हि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
लोकाद् लोक pos=n,g=m,c=5,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
विशेषतः विशेषतः pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
भीत भी pos=v,p=2,n=p,l=lun_unaug
इति इति pos=i
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i