Original

नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः ।अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥ १८ ॥

Segmented

न एते जातु निवर्तेरन् प्रेषिता हस्ति-सादिन् अन्यत्र हि वधाद् एषाम् न अस्ति राजन् पराजयः

Analysis

Word Lemma Parse
pos=i
एते एतद् pos=n,g=m,c=1,n=p
जातु जातु pos=i
निवर्तेरन् निवृत् pos=v,p=3,n=p,l=vidhilin
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
अन्यत्र अन्यत्र pos=i
हि हि pos=i
वधाद् वध pos=n,g=m,c=5,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s