Original

आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः ।नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ॥ १७ ॥

Segmented

आस्थिता बहुभिः म्लेच्छैः युद्ध-शौण्डैः प्रहारिभिः नागा मेघ-निभाः राजन् क्षरन्त इव तोयदाः

Analysis

Word Lemma Parse
आस्थिता आस्था pos=va,g=m,c=1,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
म्लेच्छैः म्लेच्छ pos=n,g=m,c=3,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डैः शौण्ड pos=a,g=m,c=3,n=p
प्रहारिभिः प्रहारिन् pos=a,g=m,c=3,n=p
नागा नाग pos=n,g=m,c=1,n=p
मेघ मेघ pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
क्षरन्त क्षर् pos=v,p=3,n=p,l=lat
इव इव pos=i
तोयदाः तोयद pos=n,g=m,c=1,n=p