Original

यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि ।कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ॥ १६ ॥

Segmented

यद् एतत् कुञ्जर-अनीकम् साहस्रम् अनुपश्यसि कुलम् अञ्जनकम् नाम यत्र एते वीर्य-शालिनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कुञ्जर कुञ्जर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
साहस्रम् साहस्र pos=a,g=n,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
अञ्जनकम् अञ्जनक pos=n,g=n,c=2,n=s
नाम नाम pos=i
यत्र यत्र pos=i
एते एतद् pos=n,g=m,c=1,n=p
वीर्य वीर्य pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p