Original

हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् ।इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम् ॥ १५ ॥

Segmented

हुड-शक्ति-गदा-प्रास-खड्ग-चर्म-ऋष्टि-तोमरम् इष्वस्त्र-वर-सम्बाधम् क्षोभयिष्ये बल-अर्णवम्

Analysis

Word Lemma Parse
हुड हुड pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
प्रास प्रास pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
तोमरम् तोमर pos=n,g=m,c=2,n=s
इष्वस्त्र इष्वस्त्र pos=n,comp=y
वर वर pos=a,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
क्षोभयिष्ये क्षोभय् pos=v,p=1,n=s,l=lrt
बल बल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s