Original

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः ।आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ।अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ॥ १४ ॥

Segmented

अनादिष्टः तु गुरुणा को नु युध्येत मानवः आदिष्टः तु त्वया राजन् को न युध्येत मादृशः अभिजानामि तम् देशम् यत्र यास्यामि अहम् प्रभो

Analysis

Word Lemma Parse
अनादिष्टः अनादिष्ट pos=a,g=m,c=1,n=s
तु तु pos=i
गुरुणा गुरु pos=n,g=m,c=3,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s
आदिष्टः आदिश् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
मादृशः मादृश pos=a,g=m,c=1,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s