Original

त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् ।आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥ १३ ॥

Segmented

त्रि-योजन-गतस्य अपि तस्य यास्यामि अहम् पदम् सैन्धव-वधात् राजन् सु दृढेन अन्तरात्मना

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
योजन योजन pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पदम् पद pos=n,g=n,c=2,n=s
सैन्धव सैन्धव pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
दृढेन दृढ pos=a,g=m,c=3,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s