Original

इतस्त्रियोजनं मन्ये तमध्वानं विशां पते ।यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥ १२ ॥

Segmented

इतस् त्रि-योजनम् मन्ये तम् अध्वानम् विशाम् पते यत्र तिष्ठति पार्थो ऽसौ जयद्रथ-वध-उद्यतः

Analysis

Word Lemma Parse
इतस् इतस् pos=i
त्रि त्रि pos=n,comp=y
योजनम् योजन pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
जयद्रथ जयद्रथ pos=n,comp=y
वध वध pos=n,comp=y
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part