Original

यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् ।गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥ ११ ॥

Segmented

यत्र सेनाम् समाश्रित्य भीतः तिष्ठति पाण्डवात् गुप्तो रथ-वर-श्रेष्ठेभिः द्रौणि-कर्ण-कृप-आदिभिः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
समाश्रित्य समाश्रि pos=vi
भीतः भी pos=va,g=m,c=1,n=s,f=part
तिष्ठति स्था pos=v,p=3,n=s,l=lat
पाण्डवात् पाण्डव pos=n,g=m,c=5,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
वर वर pos=a,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
द्रौणि द्रौणि pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
कृप कृप pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p