Original

द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् ।तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥ १० ॥

Segmented

द्रोण-अनीकम् विशामि एष क्रुद्धो झष इव अर्णवम् तत्र यास्यामि यत्र असौ राजन् राजा जयद्रथः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
विशामि विश् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
झष झष pos=n,g=m,c=1,n=s
इव इव pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s