Original

संजय उवाच ।धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः ।पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ॥ १ ॥

Segmented

संजय उवाच धर्मराजस्य तद् वाक्यम् निशम्य शिनिपुंगवः पार्थात् च भयम् आशङ्कन् परित्यागात् महीपतेः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
शिनिपुंगवः शिनिपुंगव pos=n,g=m,c=1,n=s
पार्थात् पार्थ pos=n,g=m,c=5,n=s
pos=i
भयम् भय pos=n,g=n,c=2,n=s
आशङ्कन् आशङ्क् pos=va,g=m,c=1,n=s,f=part
परित्यागात् परित्याग pos=n,g=m,c=5,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s