Original

वासुदेवमतं चैतन्मम चैवार्जुनस्य च ।सत्यमेतन्मयोक्तं ते याहि यत्र धनंजयः ॥ ९९ ॥

Segmented

वासुदेव-मतम् च एतत् मे च एव अर्जुनस्य च सत्यम् एतत् मया उक्तम् ते याहि यत्र धनंजयः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
मतम् मत pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s