Original

कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् ।मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥ ९८ ॥

Segmented

कारण-द्वयम् एतत् हि जानन् त्वा अहम् अब्रुवम् मा अवमंस्थाः वचो मह्यम् गुरुः ते गुरोः हि अहम्

Analysis

Word Lemma Parse
कारण कारण pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s