Original

तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुंगव ।वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥ ९७ ॥

Segmented

ते अर्जुनः गुरुः तात धर्म-आत्मा शिनिपुंगव वासुदेवो गुरुः च अपि तव पार्थस्य धीमतः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शिनिपुंगव शिनिपुंगव pos=n,g=m,c=8,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s