Original

अयुद्धमनवस्थानं संग्रामे च पलायनम् ।भीरूणामसतां मार्गो नैष दाशार्हसेवितः ॥ ९६ ॥

Segmented

अयुद्धम् अनवस्थानम् संग्रामे च पलायनम् भीरूणाम् असताम् मार्गो न एष दाशार्ह-सेवितः

Analysis

Word Lemma Parse
अयुद्धम् अयुद्ध pos=n,g=n,c=1,n=s
अनवस्थानम् अनवस्थान pos=n,g=n,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
पलायनम् पलायन pos=n,g=n,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
असताम् असत् pos=a,g=m,c=6,n=p
मार्गो मार्ग pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
दाशार्ह दाशार्ह pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part