Original

परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् ।न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥ ९५ ॥

Segmented

परित्यज्य प्रियान् प्राणान् रणे विचर वीर-वत् न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम्

Analysis

Word Lemma Parse
परित्यज्य परित्यज् pos=vi
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
विचर विचर् pos=v,p=2,n=s,l=lot
वीर वीर pos=n,comp=y
वत् वत् pos=i
pos=i
हि हि pos=i
शैनेय शैनेय pos=n,g=m,c=8,n=s
दाशार्हा दाशार्ह pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
जीवितम् जीवित pos=n,g=n,c=2,n=s