Original

नासाध्यं विद्यते लोके सात्यकेरिति माधव ।तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥ ९३ ॥

Segmented

न असाध्यम् विद्यते लोके सात्यकेः इति माधव तत् त्वाम् यद् अभिवक्ष्यामि तत् कुरुष्व महा-बल

Analysis

Word Lemma Parse
pos=i
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
इति इति pos=i
माधव माधव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभिवक्ष्यामि अभिवह् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s