Original

भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् ।त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥ ९२ ॥

Segmented

भीष्म-द्रोणौ अतिक्रम्य सर्व-युद्ध-विशारदम् त्वाम् अद्य पुरुष-व्याघ्रम् लोके सन्तः प्रचक्षते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
अतिक्रम्य अतिक्रम् pos=vi
सर्व सर्व pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
सन्तः सत् pos=a,g=m,c=1,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat