Original

अस्त्रे नारायणसमः संकर्षणसमो बले ।वीरतायां नरव्याघ्र धनंजयसमो ह्यसि ॥ ९१ ॥

Segmented

अस्त्रे नारायण-समः संकर्षण-समः बले वीर-तायाम् नर-व्याघ्र धनञ्जय-समः हि असि

Analysis

Word Lemma Parse
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
नारायण नारायण pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
संकर्षण संकर्षण pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बले बल pos=n,g=n,c=7,n=s
वीर वीर pos=n,comp=y
तायाम् ता pos=n,g=f,c=7,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
धनञ्जय धनंजय pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat