Original

रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ ।प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥ ९० ॥

Segmented

रणे वृष्णि-प्रवीरानाम् द्वौ एव अतिरथौ स्मृतौ प्रद्युम्नः च महा-बाहुः त्वम् च सात्वत विश्रुतः

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरानाम् प्रवीर pos=n,g=m,c=6,n=p
द्वौ द्वि pos=n,g=m,c=1,n=d
एव एव pos=i
अतिरथौ अतिरथ pos=n,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सात्वत सात्वत pos=n,g=m,c=8,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part