Original

तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा ।तादृशस्येदृशे काले मादृशेनाभिचोदितः ॥ ८९ ॥

Segmented

तस्य त्वम् पदवीम् गच्छ गच्छेयुः त्वादृशाः यथा तादृशस्य ईदृशे काले मादृशेन अभिचोदितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
गच्छेयुः गम् pos=v,p=3,n=p,l=vidhilin
त्वादृशाः त्वादृश pos=a,g=m,c=1,n=p
यथा यथा pos=i
तादृशस्य तादृश pos=a,g=m,c=6,n=s
ईदृशे ईदृश pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
मादृशेन मादृश pos=a,g=m,c=3,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part