Original

अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि ।प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥ ८८ ॥

Segmented

अर्जुनः तु एव वार्ष्णेय पीडितो बहुभिः युधि प्रजह्यात् समरे प्राणान् तस्मात् विन्दामि कश्मलम्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
एव एव pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
प्रजह्यात् प्रहा pos=v,p=3,n=s,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
तस्मात् तस्मात् pos=i
विन्दामि विद् pos=v,p=1,n=s,l=lat
कश्मलम् कश्मल pos=n,g=n,c=2,n=s