Original

नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् ।स हि शक्तो रणे तात त्रीँल्लोकानपि संगतान् ॥ ८६ ॥

Segmented

न अहम् शोचामि दाशार्हम् गोप्तारम् जगतः प्रभुम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शोचामि शुच् pos=v,p=1,n=s,l=lat
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s