Original

तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा ।अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ॥ ८५ ॥

Segmented

तस्य मे सर्व-कार्येषु कार्यम् एतत् मतम् सदा अर्जुनस्य परित्राणम् कर्तव्यम् इति संयुगे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
परित्राणम् परित्राण pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s