Original

न च मे वर्तते बुद्धिरद्य युद्धे कथंचन ।द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ।प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ॥ ८३ ॥

Segmented

न च मे वर्तते बुद्धिः अद्य युद्धे कथंचन द्रोणो ऽपि रभसो युद्धे मम पीडयते बलम् प्रत्यक्षम् ते महा-बाहो यथा असौ चरति द्विजः

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
कथंचन कथंचन pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रभसो रभस pos=a,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
पीडयते पीडय् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=2,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s