Original

एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् ।अविषह्यां महाबाहुः सुरैरपि महामृधे ॥ ८२ ॥

Segmented

एक एव च बीभत्सुः प्रविष्टः तात भारतीम् अविषह्याम् महा-बाहुः सुरैः अपि महा-मृधे

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
भारतीम् भारती pos=n,g=f,c=2,n=s
अविषह्याम् अविषह्य pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s