Original

सूर्योदये महाबाहुर्दिवसश्चातिवर्तते ।तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ।कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥ ८१ ॥

Segmented

सूर्य-उदये महा-बाहुः दिवसः च अतिवर्तते तत् न जानामि वार्ष्णेय यदि जीवति वा न वा कुरूणाम् च अपि तत् सैन्यम् सागर-प्रतिमम् महत्

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दिवसः दिवस pos=n,g=m,c=1,n=s
pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
सागर सागर pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s