Original

श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ।लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ॥ ८० ॥

Segmented

श्यामो युवा गुडाकेशो दर्शनीयः च पाण्डवः लघु-अस्त्रः चित्र-योधी च प्रविष्टः तात भारतीम्

Analysis

Word Lemma Parse
श्यामो श्याम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
गुडाकेशो गुडाकेश pos=n,g=m,c=1,n=s
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
लघु लघु pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
भारतीम् भारती pos=n,g=f,c=2,n=s