Original

भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् ।सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥ ८ ॥

Segmented

भारद्वाजो रणे विद्धो युयुधानेन स त्वरम् सात्यकिम् बहुभिः बाणैः यतमानम् अविध्यत

Analysis

Word Lemma Parse
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
अविध्यत व्यध् pos=v,p=3,n=s,l=lan