Original

अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् ।तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ।सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ॥ ७९ ॥

Segmented

अपर्यन्ते बले मग्नो जह्याद् अपि च जीवितम् तस्मिन् च निहते युद्धे कथम् जीवेत मादृशः सर्वथा अहम् अनुप्राप्तः सु कृच्छ्रम् बत जीवितम्

Analysis

Word Lemma Parse
अपर्यन्ते अपर्यन्त pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
जीवेत जीव् pos=v,p=3,n=s,l=vidhilin
मादृशः मादृश pos=a,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
कृच्छ्रम् कृच्छ्र pos=a,g=n,c=2,n=s
बत बत pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s