Original

पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः ।बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥ ७८ ॥

Segmented

पुरस्तात् सैन्धव-अनीकम् द्रोण-अनीकस्य पृष्ठतः बहु-त्वात् हि नर-व्याघ्र देव-इन्द्रम् अपि पीडयेत्

Analysis

Word Lemma Parse
पुरस्तात् पुरस्तात् pos=i
सैन्धव सैन्धव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
अनीकस्य अनीक pos=n,g=n,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
हि हि pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin