Original

नागानां शृणु शब्दं च पत्तीनां च सहस्रशः ।सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥ ७७ ॥

Segmented

नागानाम् शृणु शब्दम् च पत्तीनाम् च सहस्रशः सादिनाम् द्रवताम् च एव शृणु कम्पयताम् महीम्

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
कम्पयताम् कम्पय् pos=va,g=m,c=6,n=p,f=part
महीम् मही pos=n,g=f,c=2,n=s