Original

शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् ।सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥ ७६ ॥

Segmented

शृणु दुन्दुभि-निर्घोषम् शङ्ख-शब्दान् च पुष्कलान् सिंहनाद-रवान् च एव रथ-नेमि-स्वनान् तथा

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनान् स्वन pos=n,g=m,c=2,n=p
तथा तथा pos=i