Original

नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः ।एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः ॥ ७४ ॥

Segmented

न एतत् बलम् असंवार्य शक्यो हन्तुम् जयद्रथः एते हि सैन्धवस्य अर्थे सर्वे संत्यज्-जीविताः

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
असंवार्य असंवार्य pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
हन्तुम् हन् pos=vi
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
संत्यज् संत्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p