Original

संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः ।अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ॥ ७३ ॥

Segmented

संवृतः सिन्धुसौवीरैः नखर-प्रास-योधिन् अत्यन्त-अपचितैः शूरैः फल्गुनः पर-वीर-हा

Analysis

Word Lemma Parse
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
सिन्धुसौवीरैः सिन्धुसौवीर pos=n,g=m,c=3,n=p
नखर नखर pos=n,comp=y
प्रास प्रास pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=3,n=p
अत्यन्त अत्यन्त pos=a,comp=y
अपचितैः अपचि pos=va,g=m,c=3,n=p,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s