Original

पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे ।महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥ ७० ॥

Segmented

पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे महान्तम् च रणे शब्दम् दीर्यमाणाम् च भारतीम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
शैनेय शैनेय pos=n,g=m,c=8,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
द्रवमाणानि द्रु pos=va,g=n,c=2,n=p,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
दीर्यमाणाम् दृ pos=va,g=f,c=2,n=s,f=part
pos=i
भारतीम् भारती pos=n,g=f,c=2,n=s