Original

दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः ।द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ॥ ७ ॥

Segmented

दीर्घ-बाहुः अभिक्रुद्धः तोत्त्र-अर्दितः इव द्विपः द्रोणम् पञ्चाशता अविध्यत् नाराचैः अग्नि-संनिभैः

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्र तोत्त्र pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
नाराचैः नाराच pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p