Original

भीमसेनो वयं चैव संयत्ताः सहसैनिकाः ।द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ॥ ६९ ॥

Segmented

भीमसेनो वयम् च एव संयत्ताः सह सैनिकाः द्रोणम् आवारयिष्यामो यदि त्वाम् प्रति यास्यति

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
संयत्ताः संयत् pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आवारयिष्यामो आवारय् pos=v,p=1,n=p,l=lrt
यदि यदि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i
यास्यति या pos=v,p=3,n=s,l=lrt