Original

सुमहान्निनदश्चैव श्रूयते विजयं प्रति ।स शैनेय जवेनात्र गन्तुमर्हसि माधव ॥ ६८ ॥

Segmented

सु महान् निनदः च एव श्रूयते विजयम् प्रति स शैनेय जवेन अत्र गन्तुम् अर्हसि माधव

Analysis

Word Lemma Parse
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
निनदः निनद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
विजयम् विजय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तद् pos=n,g=m,c=1,n=s
शैनेय शैनेय pos=n,g=m,c=8,n=s
जवेन जव pos=n,g=m,c=3,n=s
अत्र अत्र pos=i
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s