Original

सत्यस्य च महाबाहो अनुकम्पार्थमेव च ।अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥ ६६ ॥

Segmented

सत्यस्य च महा-बाहो अनुकम्पा-अर्थम् एव च अनुरूपम् महा-इष्वास कर्म त्वम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
सत्यस्य सत्य pos=n,g=n,c=6,n=s
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
अनुकम्पा अनुकम्पा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat