Original

सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च ।सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥ ६५ ॥

Segmented

सो ऽभिजात्या च भक्त्या च सख्यस्य आचार्यकस्य च सौहृदस्य च वीर्यस्य कुलीन-त्वस्य माधव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिजात्या अभिजाति pos=n,g=f,c=3,n=s
pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
सख्यस्य सख्य pos=n,g=n,c=6,n=s
आचार्यकस्य आचार्यक pos=n,g=n,c=6,n=s
pos=i
सौहृदस्य सौहृद pos=n,g=n,c=6,n=s
pos=i
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
कुलीन कुलीन pos=a,comp=y
त्वस्य त्व pos=n,g=n,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s